| Singular | Dual | Plural |
Nominativo |
बुद्धिराजः
buddhirājaḥ
|
बुद्धिराजौ
buddhirājau
|
बुद्धिराजाः
buddhirājāḥ
|
Vocativo |
बुद्धिराज
buddhirāja
|
बुद्धिराजौ
buddhirājau
|
बुद्धिराजाः
buddhirājāḥ
|
Acusativo |
बुद्धिराजम्
buddhirājam
|
बुद्धिराजौ
buddhirājau
|
बुद्धिराजान्
buddhirājān
|
Instrumental |
बुद्धिराजेन
buddhirājena
|
बुद्धिराजाभ्याम्
buddhirājābhyām
|
बुद्धिराजैः
buddhirājaiḥ
|
Dativo |
बुद्धिराजाय
buddhirājāya
|
बुद्धिराजाभ्याम्
buddhirājābhyām
|
बुद्धिराजेभ्यः
buddhirājebhyaḥ
|
Ablativo |
बुद्धिराजात्
buddhirājāt
|
बुद्धिराजाभ्याम्
buddhirājābhyām
|
बुद्धिराजेभ्यः
buddhirājebhyaḥ
|
Genitivo |
बुद्धिराजस्य
buddhirājasya
|
बुद्धिराजयोः
buddhirājayoḥ
|
बुद्धिराजानाम्
buddhirājānām
|
Locativo |
बुद्धिराजे
buddhirāje
|
बुद्धिराजयोः
buddhirājayoḥ
|
बुद्धिराजेषु
buddhirājeṣu
|