| Singular | Dual | Plural |
Nominativo |
बुद्धिवर्जितम्
buddhivarjitam
|
बुद्धिवर्जिते
buddhivarjite
|
बुद्धिवर्जितानि
buddhivarjitāni
|
Vocativo |
बुद्धिवर्जित
buddhivarjita
|
बुद्धिवर्जिते
buddhivarjite
|
बुद्धिवर्जितानि
buddhivarjitāni
|
Acusativo |
बुद्धिवर्जितम्
buddhivarjitam
|
बुद्धिवर्जिते
buddhivarjite
|
बुद्धिवर्जितानि
buddhivarjitāni
|
Instrumental |
बुद्धिवर्जितेन
buddhivarjitena
|
बुद्धिवर्जिताभ्याम्
buddhivarjitābhyām
|
बुद्धिवर्जितैः
buddhivarjitaiḥ
|
Dativo |
बुद्धिवर्जिताय
buddhivarjitāya
|
बुद्धिवर्जिताभ्याम्
buddhivarjitābhyām
|
बुद्धिवर्जितेभ्यः
buddhivarjitebhyaḥ
|
Ablativo |
बुद्धिवर्जितात्
buddhivarjitāt
|
बुद्धिवर्जिताभ्याम्
buddhivarjitābhyām
|
बुद्धिवर्जितेभ्यः
buddhivarjitebhyaḥ
|
Genitivo |
बुद्धिवर्जितस्य
buddhivarjitasya
|
बुद्धिवर्जितयोः
buddhivarjitayoḥ
|
बुद्धिवर्जितानाम्
buddhivarjitānām
|
Locativo |
बुद्धिवर्जिते
buddhivarjite
|
बुद्धिवर्जितयोः
buddhivarjitayoḥ
|
बुद्धिवर्जितेषु
buddhivarjiteṣu
|