| Singular | Dual | Plural |
Nominativo |
बुद्धिविध्वंसका
buddhividhvaṁsakā
|
बुद्धिविध्वंसके
buddhividhvaṁsake
|
बुद्धिविध्वंसकाः
buddhividhvaṁsakāḥ
|
Vocativo |
बुद्धिविध्वंसके
buddhividhvaṁsake
|
बुद्धिविध्वंसके
buddhividhvaṁsake
|
बुद्धिविध्वंसकाः
buddhividhvaṁsakāḥ
|
Acusativo |
बुद्धिविध्वंसकाम्
buddhividhvaṁsakām
|
बुद्धिविध्वंसके
buddhividhvaṁsake
|
बुद्धिविध्वंसकाः
buddhividhvaṁsakāḥ
|
Instrumental |
बुद्धिविध्वंसकया
buddhividhvaṁsakayā
|
बुद्धिविध्वंसकाभ्याम्
buddhividhvaṁsakābhyām
|
बुद्धिविध्वंसकाभिः
buddhividhvaṁsakābhiḥ
|
Dativo |
बुद्धिविध्वंसकायै
buddhividhvaṁsakāyai
|
बुद्धिविध्वंसकाभ्याम्
buddhividhvaṁsakābhyām
|
बुद्धिविध्वंसकाभ्यः
buddhividhvaṁsakābhyaḥ
|
Ablativo |
बुद्धिविध्वंसकायाः
buddhividhvaṁsakāyāḥ
|
बुद्धिविध्वंसकाभ्याम्
buddhividhvaṁsakābhyām
|
बुद्धिविध्वंसकाभ्यः
buddhividhvaṁsakābhyaḥ
|
Genitivo |
बुद्धिविध्वंसकायाः
buddhividhvaṁsakāyāḥ
|
बुद्धिविध्वंसकयोः
buddhividhvaṁsakayoḥ
|
बुद्धिविध्वंसकानाम्
buddhividhvaṁsakānām
|
Locativo |
बुद्धिविध्वंसकायाम्
buddhividhvaṁsakāyām
|
बुद्धिविध्वंसकयोः
buddhividhvaṁsakayoḥ
|
बुद्धिविध्वंसकासु
buddhividhvaṁsakāsu
|