| Singular | Dual | Plural |
Nominativo |
बुद्धिविवर्धनम्
buddhivivardhanam
|
बुद्धिविवर्धने
buddhivivardhane
|
बुद्धिविवर्धनानि
buddhivivardhanāni
|
Vocativo |
बुद्धिविवर्धन
buddhivivardhana
|
बुद्धिविवर्धने
buddhivivardhane
|
बुद्धिविवर्धनानि
buddhivivardhanāni
|
Acusativo |
बुद्धिविवर्धनम्
buddhivivardhanam
|
बुद्धिविवर्धने
buddhivivardhane
|
बुद्धिविवर्धनानि
buddhivivardhanāni
|
Instrumental |
बुद्धिविवर्धनेन
buddhivivardhanena
|
बुद्धिविवर्धनाभ्याम्
buddhivivardhanābhyām
|
बुद्धिविवर्धनैः
buddhivivardhanaiḥ
|
Dativo |
बुद्धिविवर्धनाय
buddhivivardhanāya
|
बुद्धिविवर्धनाभ्याम्
buddhivivardhanābhyām
|
बुद्धिविवर्धनेभ्यः
buddhivivardhanebhyaḥ
|
Ablativo |
बुद्धिविवर्धनात्
buddhivivardhanāt
|
बुद्धिविवर्धनाभ्याम्
buddhivivardhanābhyām
|
बुद्धिविवर्धनेभ्यः
buddhivivardhanebhyaḥ
|
Genitivo |
बुद्धिविवर्धनस्य
buddhivivardhanasya
|
बुद्धिविवर्धनयोः
buddhivivardhanayoḥ
|
बुद्धिविवर्धनानाम्
buddhivivardhanānām
|
Locativo |
बुद्धिविवर्धने
buddhivivardhane
|
बुद्धिविवर्धनयोः
buddhivivardhanayoḥ
|
बुद्धिविवर्धनेषु
buddhivivardhaneṣu
|