Singular | Dual | Plural | |
Nominativo |
बुद्धिवृद्धिः
buddhivṛddhiḥ |
बुद्धिवृद्धी
buddhivṛddhī |
बुद्धिवृद्धयः
buddhivṛddhayaḥ |
Vocativo |
बुद्धिवृद्धे
buddhivṛddhe |
बुद्धिवृद्धी
buddhivṛddhī |
बुद्धिवृद्धयः
buddhivṛddhayaḥ |
Acusativo |
बुद्धिवृद्धिम्
buddhivṛddhim |
बुद्धिवृद्धी
buddhivṛddhī |
बुद्धिवृद्धीः
buddhivṛddhīḥ |
Instrumental |
बुद्धिवृद्ध्या
buddhivṛddhyā |
बुद्धिवृद्धिभ्याम्
buddhivṛddhibhyām |
बुद्धिवृद्धिभिः
buddhivṛddhibhiḥ |
Dativo |
बुद्धिवृद्धये
buddhivṛddhaye बुद्धिवृद्ध्यै buddhivṛddhyai |
बुद्धिवृद्धिभ्याम्
buddhivṛddhibhyām |
बुद्धिवृद्धिभ्यः
buddhivṛddhibhyaḥ |
Ablativo |
बुद्धिवृद्धेः
buddhivṛddheḥ बुद्धिवृद्ध्याः buddhivṛddhyāḥ |
बुद्धिवृद्धिभ्याम्
buddhivṛddhibhyām |
बुद्धिवृद्धिभ्यः
buddhivṛddhibhyaḥ |
Genitivo |
बुद्धिवृद्धेः
buddhivṛddheḥ बुद्धिवृद्ध्याः buddhivṛddhyāḥ |
बुद्धिवृद्ध्योः
buddhivṛddhyoḥ |
बुद्धिवृद्धीनाम्
buddhivṛddhīnām |
Locativo |
बुद्धिवृद्धौ
buddhivṛddhau बुद्धिवृद्ध्याम् buddhivṛddhyām |
बुद्धिवृद्ध्योः
buddhivṛddhyoḥ |
बुद्धिवृद्धिषु
buddhivṛddhiṣu |