| Singular | Dual | Plural |
Nominativo |
बुद्धिशरीरः
buddhiśarīraḥ
|
बुद्धिशरीरौ
buddhiśarīrau
|
बुद्धिशरीराः
buddhiśarīrāḥ
|
Vocativo |
बुद्धिशरीर
buddhiśarīra
|
बुद्धिशरीरौ
buddhiśarīrau
|
बुद्धिशरीराः
buddhiśarīrāḥ
|
Acusativo |
बुद्धिशरीरम्
buddhiśarīram
|
बुद्धिशरीरौ
buddhiśarīrau
|
बुद्धिशरीरान्
buddhiśarīrān
|
Instrumental |
बुद्धिशरीरेण
buddhiśarīreṇa
|
बुद्धिशरीराभ्याम्
buddhiśarīrābhyām
|
बुद्धिशरीरैः
buddhiśarīraiḥ
|
Dativo |
बुद्धिशरीराय
buddhiśarīrāya
|
बुद्धिशरीराभ्याम्
buddhiśarīrābhyām
|
बुद्धिशरीरेभ्यः
buddhiśarīrebhyaḥ
|
Ablativo |
बुद्धिशरीरात्
buddhiśarīrāt
|
बुद्धिशरीराभ्याम्
buddhiśarīrābhyām
|
बुद्धिशरीरेभ्यः
buddhiśarīrebhyaḥ
|
Genitivo |
बुद्धिशरीरस्य
buddhiśarīrasya
|
बुद्धिशरीरयोः
buddhiśarīrayoḥ
|
बुद्धिशरीराणाम्
buddhiśarīrāṇām
|
Locativo |
बुद्धिशरीरे
buddhiśarīre
|
बुद्धिशरीरयोः
buddhiśarīrayoḥ
|
बुद्धिशरीरेषु
buddhiśarīreṣu
|