| Singular | Dual | Plural |
Nominativo |
बुद्धिशाली
buddhiśālī
|
बुद्धिशालिनौ
buddhiśālinau
|
बुद्धिशालिनः
buddhiśālinaḥ
|
Vocativo |
बुद्धिशालिन्
buddhiśālin
|
बुद्धिशालिनौ
buddhiśālinau
|
बुद्धिशालिनः
buddhiśālinaḥ
|
Acusativo |
बुद्धिशालिनम्
buddhiśālinam
|
बुद्धिशालिनौ
buddhiśālinau
|
बुद्धिशालिनः
buddhiśālinaḥ
|
Instrumental |
बुद्धिशालिना
buddhiśālinā
|
बुद्धिशालिभ्याम्
buddhiśālibhyām
|
बुद्धिशालिभिः
buddhiśālibhiḥ
|
Dativo |
बुद्धिशालिने
buddhiśāline
|
बुद्धिशालिभ्याम्
buddhiśālibhyām
|
बुद्धिशालिभ्यः
buddhiśālibhyaḥ
|
Ablativo |
बुद्धिशालिनः
buddhiśālinaḥ
|
बुद्धिशालिभ्याम्
buddhiśālibhyām
|
बुद्धिशालिभ्यः
buddhiśālibhyaḥ
|
Genitivo |
बुद्धिशालिनः
buddhiśālinaḥ
|
बुद्धिशालिनोः
buddhiśālinoḥ
|
बुद्धिशालिनाम्
buddhiśālinām
|
Locativo |
बुद्धिशालिनि
buddhiśālini
|
बुद्धिशालिनोः
buddhiśālinoḥ
|
बुद्धिशालिषु
buddhiśāliṣu
|