| Singular | Dual | Plural |
Nominativo |
बुद्धिशालिनी
buddhiśālinī
|
बुद्धिशालिन्यौ
buddhiśālinyau
|
बुद्धिशालिन्यः
buddhiśālinyaḥ
|
Vocativo |
बुद्धिशालिनि
buddhiśālini
|
बुद्धिशालिन्यौ
buddhiśālinyau
|
बुद्धिशालिन्यः
buddhiśālinyaḥ
|
Acusativo |
बुद्धिशालिनीम्
buddhiśālinīm
|
बुद्धिशालिन्यौ
buddhiśālinyau
|
बुद्धिशालिनीः
buddhiśālinīḥ
|
Instrumental |
बुद्धिशालिन्या
buddhiśālinyā
|
बुद्धिशालिनीभ्याम्
buddhiśālinībhyām
|
बुद्धिशालिनीभिः
buddhiśālinībhiḥ
|
Dativo |
बुद्धिशालिन्यै
buddhiśālinyai
|
बुद्धिशालिनीभ्याम्
buddhiśālinībhyām
|
बुद्धिशालिनीभ्यः
buddhiśālinībhyaḥ
|
Ablativo |
बुद्धिशालिन्याः
buddhiśālinyāḥ
|
बुद्धिशालिनीभ्याम्
buddhiśālinībhyām
|
बुद्धिशालिनीभ्यः
buddhiśālinībhyaḥ
|
Genitivo |
बुद्धिशालिन्याः
buddhiśālinyāḥ
|
बुद्धिशालिन्योः
buddhiśālinyoḥ
|
बुद्धिशालिनीनाम्
buddhiśālinīnām
|
Locativo |
बुद्धिशालिन्याम्
buddhiśālinyām
|
बुद्धिशालिन्योः
buddhiśālinyoḥ
|
बुद्धिशालिनीषु
buddhiśālinīṣu
|