Singular | Dual | Plural | |
Nominativo |
बुद्धिशालि
buddhiśāli |
बुद्धिशालिनी
buddhiśālinī |
बुद्धिशालीनि
buddhiśālīni |
Vocativo |
बुद्धिशालि
buddhiśāli बुद्धिशालिन् buddhiśālin |
बुद्धिशालिनी
buddhiśālinī |
बुद्धिशालीनि
buddhiśālīni |
Acusativo |
बुद्धिशालि
buddhiśāli |
बुद्धिशालिनी
buddhiśālinī |
बुद्धिशालीनि
buddhiśālīni |
Instrumental |
बुद्धिशालिना
buddhiśālinā |
बुद्धिशालिभ्याम्
buddhiśālibhyām |
बुद्धिशालिभिः
buddhiśālibhiḥ |
Dativo |
बुद्धिशालिने
buddhiśāline |
बुद्धिशालिभ्याम्
buddhiśālibhyām |
बुद्धिशालिभ्यः
buddhiśālibhyaḥ |
Ablativo |
बुद्धिशालिनः
buddhiśālinaḥ |
बुद्धिशालिभ्याम्
buddhiśālibhyām |
बुद्धिशालिभ्यः
buddhiśālibhyaḥ |
Genitivo |
बुद्धिशालिनः
buddhiśālinaḥ |
बुद्धिशालिनोः
buddhiśālinoḥ |
बुद्धिशालिनाम्
buddhiśālinām |
Locativo |
बुद्धिशालिनि
buddhiśālini |
बुद्धिशालिनोः
buddhiśālinoḥ |
बुद्धिशालिषु
buddhiśāliṣu |