| Singular | Dual | Plural |
Nominativo |
बुद्धिसहायः
buddhisahāyaḥ
|
बुद्धिसहायौ
buddhisahāyau
|
बुद्धिसहायाः
buddhisahāyāḥ
|
Vocativo |
बुद्धिसहाय
buddhisahāya
|
बुद्धिसहायौ
buddhisahāyau
|
बुद्धिसहायाः
buddhisahāyāḥ
|
Acusativo |
बुद्धिसहायम्
buddhisahāyam
|
बुद्धिसहायौ
buddhisahāyau
|
बुद्धिसहायान्
buddhisahāyān
|
Instrumental |
बुद्धिसहायेन
buddhisahāyena
|
बुद्धिसहायाभ्याम्
buddhisahāyābhyām
|
बुद्धिसहायैः
buddhisahāyaiḥ
|
Dativo |
बुद्धिसहायाय
buddhisahāyāya
|
बुद्धिसहायाभ्याम्
buddhisahāyābhyām
|
बुद्धिसहायेभ्यः
buddhisahāyebhyaḥ
|
Ablativo |
बुद्धिसहायात्
buddhisahāyāt
|
बुद्धिसहायाभ्याम्
buddhisahāyābhyām
|
बुद्धिसहायेभ्यः
buddhisahāyebhyaḥ
|
Genitivo |
बुद्धिसहायस्य
buddhisahāyasya
|
बुद्धिसहाययोः
buddhisahāyayoḥ
|
बुद्धिसहायानाम्
buddhisahāyānām
|
Locativo |
बुद्धिसहाये
buddhisahāye
|
बुद्धिसहाययोः
buddhisahāyayoḥ
|
बुद्धिसहायेषु
buddhisahāyeṣu
|