| Singular | Dual | Plural |
Nominativo |
बुद्धिहीना
buddhihīnā
|
बुद्धिहीने
buddhihīne
|
बुद्धिहीनाः
buddhihīnāḥ
|
Vocativo |
बुद्धिहीने
buddhihīne
|
बुद्धिहीने
buddhihīne
|
बुद्धिहीनाः
buddhihīnāḥ
|
Acusativo |
बुद्धिहीनाम्
buddhihīnām
|
बुद्धिहीने
buddhihīne
|
बुद्धिहीनाः
buddhihīnāḥ
|
Instrumental |
बुद्धिहीनया
buddhihīnayā
|
बुद्धिहीनाभ्याम्
buddhihīnābhyām
|
बुद्धिहीनाभिः
buddhihīnābhiḥ
|
Dativo |
बुद्धिहीनायै
buddhihīnāyai
|
बुद्धिहीनाभ्याम्
buddhihīnābhyām
|
बुद्धिहीनाभ्यः
buddhihīnābhyaḥ
|
Ablativo |
बुद्धिहीनायाः
buddhihīnāyāḥ
|
बुद्धिहीनाभ्याम्
buddhihīnābhyām
|
बुद्धिहीनाभ्यः
buddhihīnābhyaḥ
|
Genitivo |
बुद्धिहीनायाः
buddhihīnāyāḥ
|
बुद्धिहीनयोः
buddhihīnayoḥ
|
बुद्धिहीनानाम्
buddhihīnānām
|
Locativo |
बुद्धिहीनायाम्
buddhihīnāyām
|
बुद्धिहीनयोः
buddhihīnayoḥ
|
बुद्धिहीनासु
buddhihīnāsu
|