| Singular | Dual | Plural |
Nominativo |
बुद्धिहीनत्वम्
buddhihīnatvam
|
बुद्धिहीनत्वे
buddhihīnatve
|
बुद्धिहीनत्वानि
buddhihīnatvāni
|
Vocativo |
बुद्धिहीनत्व
buddhihīnatva
|
बुद्धिहीनत्वे
buddhihīnatve
|
बुद्धिहीनत्वानि
buddhihīnatvāni
|
Acusativo |
बुद्धिहीनत्वम्
buddhihīnatvam
|
बुद्धिहीनत्वे
buddhihīnatve
|
बुद्धिहीनत्वानि
buddhihīnatvāni
|
Instrumental |
बुद्धिहीनत्वेन
buddhihīnatvena
|
बुद्धिहीनत्वाभ्याम्
buddhihīnatvābhyām
|
बुद्धिहीनत्वैः
buddhihīnatvaiḥ
|
Dativo |
बुद्धिहीनत्वाय
buddhihīnatvāya
|
बुद्धिहीनत्वाभ्याम्
buddhihīnatvābhyām
|
बुद्धिहीनत्वेभ्यः
buddhihīnatvebhyaḥ
|
Ablativo |
बुद्धिहीनत्वात्
buddhihīnatvāt
|
बुद्धिहीनत्वाभ्याम्
buddhihīnatvābhyām
|
बुद्धिहीनत्वेभ्यः
buddhihīnatvebhyaḥ
|
Genitivo |
बुद्धिहीनत्वस्य
buddhihīnatvasya
|
बुद्धिहीनत्वयोः
buddhihīnatvayoḥ
|
बुद्धिहीनत्वानाम्
buddhihīnatvānām
|
Locativo |
बुद्धिहीनत्वे
buddhihīnatve
|
बुद्धिहीनत्वयोः
buddhihīnatvayoḥ
|
बुद्धिहीनत्वेषु
buddhihīnatveṣu
|