| Singular | Dual | Plural |
Nominativo |
बुधमनोहरः
budhamanoharaḥ
|
बुधमनोहरौ
budhamanoharau
|
बुधमनोहराः
budhamanoharāḥ
|
Vocativo |
बुधमनोहर
budhamanohara
|
बुधमनोहरौ
budhamanoharau
|
बुधमनोहराः
budhamanoharāḥ
|
Acusativo |
बुधमनोहरम्
budhamanoharam
|
बुधमनोहरौ
budhamanoharau
|
बुधमनोहरान्
budhamanoharān
|
Instrumental |
बुधमनोहरेण
budhamanohareṇa
|
बुधमनोहराभ्याम्
budhamanoharābhyām
|
बुधमनोहरैः
budhamanoharaiḥ
|
Dativo |
बुधमनोहराय
budhamanoharāya
|
बुधमनोहराभ्याम्
budhamanoharābhyām
|
बुधमनोहरेभ्यः
budhamanoharebhyaḥ
|
Ablativo |
बुधमनोहरात्
budhamanoharāt
|
बुधमनोहराभ्याम्
budhamanoharābhyām
|
बुधमनोहरेभ्यः
budhamanoharebhyaḥ
|
Genitivo |
बुधमनोहरस्य
budhamanoharasya
|
बुधमनोहरयोः
budhamanoharayoḥ
|
बुधमनोहराणाम्
budhamanoharāṇām
|
Locativo |
बुधमनोहरे
budhamanohare
|
बुधमनोहरयोः
budhamanoharayoḥ
|
बुधमनोहरेषु
budhamanohareṣu
|