| Singular | Dual | Plural |
Nominativo |
बुधसूक्तम्
budhasūktam
|
बुधसूक्ते
budhasūkte
|
बुधसूक्तानि
budhasūktāni
|
Vocativo |
बुधसूक्त
budhasūkta
|
बुधसूक्ते
budhasūkte
|
बुधसूक्तानि
budhasūktāni
|
Acusativo |
बुधसूक्तम्
budhasūktam
|
बुधसूक्ते
budhasūkte
|
बुधसूक्तानि
budhasūktāni
|
Instrumental |
बुधसूक्तेन
budhasūktena
|
बुधसूक्ताभ्याम्
budhasūktābhyām
|
बुधसूक्तैः
budhasūktaiḥ
|
Dativo |
बुधसूक्ताय
budhasūktāya
|
बुधसूक्ताभ्याम्
budhasūktābhyām
|
बुधसूक्तेभ्यः
budhasūktebhyaḥ
|
Ablativo |
बुधसूक्तात्
budhasūktāt
|
बुधसूक्ताभ्याम्
budhasūktābhyām
|
बुधसूक्तेभ्यः
budhasūktebhyaḥ
|
Genitivo |
बुधसूक्तस्य
budhasūktasya
|
बुधसूक्तयोः
budhasūktayoḥ
|
बुधसूक्तानाम्
budhasūktānām
|
Locativo |
बुधसूक्ते
budhasūkte
|
बुधसूक्तयोः
budhasūktayoḥ
|
बुधसूक्तेषु
budhasūkteṣu
|