Singular | Dual | Plural | |
Nominativo |
बुधितः
budhitaḥ |
बुधितौ
budhitau |
बुधिताः
budhitāḥ |
Vocativo |
बुधित
budhita |
बुधितौ
budhitau |
बुधिताः
budhitāḥ |
Acusativo |
बुधितम्
budhitam |
बुधितौ
budhitau |
बुधितान्
budhitān |
Instrumental |
बुधितेन
budhitena |
बुधिताभ्याम्
budhitābhyām |
बुधितैः
budhitaiḥ |
Dativo |
बुधिताय
budhitāya |
बुधिताभ्याम्
budhitābhyām |
बुधितेभ्यः
budhitebhyaḥ |
Ablativo |
बुधितात्
budhitāt |
बुधिताभ्याम्
budhitābhyām |
बुधितेभ्यः
budhitebhyaḥ |
Genitivo |
बुधितस्य
budhitasya |
बुधितयोः
budhitayoḥ |
बुधितानाम्
budhitānām |
Locativo |
बुधिते
budhite |
बुधितयोः
budhitayoḥ |
बुधितेषु
budhiteṣu |