Singular | Dual | Plural | |
Nominativo |
बुबोधयिषुः
bubodhayiṣuḥ |
बुबोधयिषू
bubodhayiṣū |
बुबोधयिषवः
bubodhayiṣavaḥ |
Vocativo |
बुबोधयिषो
bubodhayiṣo |
बुबोधयिषू
bubodhayiṣū |
बुबोधयिषवः
bubodhayiṣavaḥ |
Acusativo |
बुबोधयिषुम्
bubodhayiṣum |
बुबोधयिषू
bubodhayiṣū |
बुबोधयिषूः
bubodhayiṣūḥ |
Instrumental |
बुबोधयिष्वा
bubodhayiṣvā |
बुबोधयिषुभ्याम्
bubodhayiṣubhyām |
बुबोधयिषुभिः
bubodhayiṣubhiḥ |
Dativo |
बुबोधयिषवे
bubodhayiṣave बुबोधयिष्वै bubodhayiṣvai |
बुबोधयिषुभ्याम्
bubodhayiṣubhyām |
बुबोधयिषुभ्यः
bubodhayiṣubhyaḥ |
Ablativo |
बुबोधयिषोः
bubodhayiṣoḥ बुबोधयिष्वाः bubodhayiṣvāḥ |
बुबोधयिषुभ्याम्
bubodhayiṣubhyām |
बुबोधयिषुभ्यः
bubodhayiṣubhyaḥ |
Genitivo |
बुबोधयिषोः
bubodhayiṣoḥ बुबोधयिष्वाः bubodhayiṣvāḥ |
बुबोधयिष्वोः
bubodhayiṣvoḥ |
बुबोधयिषूणाम्
bubodhayiṣūṇām |
Locativo |
बुबोधयिषौ
bubodhayiṣau बुबोधयिष्वाम् bubodhayiṣvām |
बुबोधयिष्वोः
bubodhayiṣvoḥ |
बुबोधयिषुषु
bubodhayiṣuṣu |