| Singular | Dual | Plural |
Nominativo |
बुभुत्सुः
bubhutsuḥ
|
बुभुत्सू
bubhutsū
|
बुभुत्सवः
bubhutsavaḥ
|
Vocativo |
बुभुत्सो
bubhutso
|
बुभुत्सू
bubhutsū
|
बुभुत्सवः
bubhutsavaḥ
|
Acusativo |
बुभुत्सुम्
bubhutsum
|
बुभुत्सू
bubhutsū
|
बुभुत्सून्
bubhutsūn
|
Instrumental |
बुभुत्सुना
bubhutsunā
|
बुभुत्सुभ्याम्
bubhutsubhyām
|
बुभुत्सुभिः
bubhutsubhiḥ
|
Dativo |
बुभुत्सवे
bubhutsave
|
बुभुत्सुभ्याम्
bubhutsubhyām
|
बुभुत्सुभ्यः
bubhutsubhyaḥ
|
Ablativo |
बुभुत्सोः
bubhutsoḥ
|
बुभुत्सुभ्याम्
bubhutsubhyām
|
बुभुत्सुभ्यः
bubhutsubhyaḥ
|
Genitivo |
बुभुत्सोः
bubhutsoḥ
|
बुभुत्स्वोः
bubhutsvoḥ
|
बुभुत्सूनाम्
bubhutsūnām
|
Locativo |
बुभुत्सौ
bubhutsau
|
बुभुत्स्वोः
bubhutsvoḥ
|
बुभुत्सुषु
bubhutsuṣu
|