Singular | Dual | Plural | |
Nominativo |
बुभुत्सात्सु
bubhutsātsu |
बुभुत्सात्सुनी
bubhutsātsunī |
बुभुत्सात्सूनि
bubhutsātsūni |
Vocativo |
बुभुत्सात्सो
bubhutsātso बुभुत्सात्सु bubhutsātsu |
बुभुत्सात्सुनी
bubhutsātsunī |
बुभुत्सात्सूनि
bubhutsātsūni |
Acusativo |
बुभुत्सात्सु
bubhutsātsu |
बुभुत्सात्सुनी
bubhutsātsunī |
बुभुत्सात्सूनि
bubhutsātsūni |
Instrumental |
बुभुत्सात्सुना
bubhutsātsunā |
बुभुत्सात्सुभ्याम्
bubhutsātsubhyām |
बुभुत्सात्सुभिः
bubhutsātsubhiḥ |
Dativo |
बुभुत्सात्सुने
bubhutsātsune |
बुभुत्सात्सुभ्याम्
bubhutsātsubhyām |
बुभुत्सात्सुभ्यः
bubhutsātsubhyaḥ |
Ablativo |
बुभुत्सात्सुनः
bubhutsātsunaḥ |
बुभुत्सात्सुभ्याम्
bubhutsātsubhyām |
बुभुत्सात्सुभ्यः
bubhutsātsubhyaḥ |
Genitivo |
बुभुत्सात्सुनः
bubhutsātsunaḥ |
बुभुत्सात्सुनोः
bubhutsātsunoḥ |
बुभुत्सात्सूनाम्
bubhutsātsūnām |
Locativo |
बुभुत्सात्सुनि
bubhutsātsuni |
बुभुत्सात्सुनोः
bubhutsātsunoḥ |
बुभुत्सात्सुषु
bubhutsātsuṣu |