| Singular | Dual | Plural |
Nominativo |
बोधकरी
bodhakarī
|
बोधकर्यौ
bodhakaryau
|
बोधकर्यः
bodhakaryaḥ
|
Vocativo |
बोधकरि
bodhakari
|
बोधकर्यौ
bodhakaryau
|
बोधकर्यः
bodhakaryaḥ
|
Acusativo |
बोधकरीम्
bodhakarīm
|
बोधकर्यौ
bodhakaryau
|
बोधकरीः
bodhakarīḥ
|
Instrumental |
बोधकर्या
bodhakaryā
|
बोधकरीभ्याम्
bodhakarībhyām
|
बोधकरीभिः
bodhakarībhiḥ
|
Dativo |
बोधकर्यै
bodhakaryai
|
बोधकरीभ्याम्
bodhakarībhyām
|
बोधकरीभ्यः
bodhakarībhyaḥ
|
Ablativo |
बोधकर्याः
bodhakaryāḥ
|
बोधकरीभ्याम्
bodhakarībhyām
|
बोधकरीभ्यः
bodhakarībhyaḥ
|
Genitivo |
बोधकर्याः
bodhakaryāḥ
|
बोधकर्योः
bodhakaryoḥ
|
बोधकरीणाम्
bodhakarīṇām
|
Locativo |
बोधकर्याम्
bodhakaryām
|
बोधकर्योः
bodhakaryoḥ
|
बोधकरीषु
bodhakarīṣu
|