Ferramentas de sânscrito

Declinação do sânscrito


Declinação de बोधगम्य bodhagamya, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बोधगम्यः bodhagamyaḥ
बोधगम्यौ bodhagamyau
बोधगम्याः bodhagamyāḥ
Vocativo बोधगम्य bodhagamya
बोधगम्यौ bodhagamyau
बोधगम्याः bodhagamyāḥ
Acusativo बोधगम्यम् bodhagamyam
बोधगम्यौ bodhagamyau
बोधगम्यान् bodhagamyān
Instrumental बोधगम्येन bodhagamyena
बोधगम्याभ्याम् bodhagamyābhyām
बोधगम्यैः bodhagamyaiḥ
Dativo बोधगम्याय bodhagamyāya
बोधगम्याभ्याम् bodhagamyābhyām
बोधगम्येभ्यः bodhagamyebhyaḥ
Ablativo बोधगम्यात् bodhagamyāt
बोधगम्याभ्याम् bodhagamyābhyām
बोधगम्येभ्यः bodhagamyebhyaḥ
Genitivo बोधगम्यस्य bodhagamyasya
बोधगम्ययोः bodhagamyayoḥ
बोधगम्यानाम् bodhagamyānām
Locativo बोधगम्ये bodhagamye
बोधगम्ययोः bodhagamyayoḥ
बोधगम्येषु bodhagamyeṣu