| Singular | Dual | Plural |
Nominativo |
बोधघनाचार्यः
bodhaghanācāryaḥ
|
बोधघनाचार्यौ
bodhaghanācāryau
|
बोधघनाचार्याः
bodhaghanācāryāḥ
|
Vocativo |
बोधघनाचार्य
bodhaghanācārya
|
बोधघनाचार्यौ
bodhaghanācāryau
|
बोधघनाचार्याः
bodhaghanācāryāḥ
|
Acusativo |
बोधघनाचार्यम्
bodhaghanācāryam
|
बोधघनाचार्यौ
bodhaghanācāryau
|
बोधघनाचार्यान्
bodhaghanācāryān
|
Instrumental |
बोधघनाचार्येण
bodhaghanācāryeṇa
|
बोधघनाचार्याभ्याम्
bodhaghanācāryābhyām
|
बोधघनाचार्यैः
bodhaghanācāryaiḥ
|
Dativo |
बोधघनाचार्याय
bodhaghanācāryāya
|
बोधघनाचार्याभ्याम्
bodhaghanācāryābhyām
|
बोधघनाचार्येभ्यः
bodhaghanācāryebhyaḥ
|
Ablativo |
बोधघनाचार्यात्
bodhaghanācāryāt
|
बोधघनाचार्याभ्याम्
bodhaghanācāryābhyām
|
बोधघनाचार्येभ्यः
bodhaghanācāryebhyaḥ
|
Genitivo |
बोधघनाचार्यस्य
bodhaghanācāryasya
|
बोधघनाचार्ययोः
bodhaghanācāryayoḥ
|
बोधघनाचार्याणाम्
bodhaghanācāryāṇām
|
Locativo |
बोधघनाचार्ये
bodhaghanācārye
|
बोधघनाचार्ययोः
bodhaghanācāryayoḥ
|
बोधघनाचार्येषु
bodhaghanācāryeṣu
|