Ferramentas de sânscrito

Declinação do sânscrito


Declinação de बोधघनाचार्य bodhaghanācārya, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बोधघनाचार्यः bodhaghanācāryaḥ
बोधघनाचार्यौ bodhaghanācāryau
बोधघनाचार्याः bodhaghanācāryāḥ
Vocativo बोधघनाचार्य bodhaghanācārya
बोधघनाचार्यौ bodhaghanācāryau
बोधघनाचार्याः bodhaghanācāryāḥ
Acusativo बोधघनाचार्यम् bodhaghanācāryam
बोधघनाचार्यौ bodhaghanācāryau
बोधघनाचार्यान् bodhaghanācāryān
Instrumental बोधघनाचार्येण bodhaghanācāryeṇa
बोधघनाचार्याभ्याम् bodhaghanācāryābhyām
बोधघनाचार्यैः bodhaghanācāryaiḥ
Dativo बोधघनाचार्याय bodhaghanācāryāya
बोधघनाचार्याभ्याम् bodhaghanācāryābhyām
बोधघनाचार्येभ्यः bodhaghanācāryebhyaḥ
Ablativo बोधघनाचार्यात् bodhaghanācāryāt
बोधघनाचार्याभ्याम् bodhaghanācāryābhyām
बोधघनाचार्येभ्यः bodhaghanācāryebhyaḥ
Genitivo बोधघनाचार्यस्य bodhaghanācāryasya
बोधघनाचार्ययोः bodhaghanācāryayoḥ
बोधघनाचार्याणाम् bodhaghanācāryāṇām
Locativo बोधघनाचार्ये bodhaghanācārye
बोधघनाचार्ययोः bodhaghanācāryayoḥ
बोधघनाचार्येषु bodhaghanācāryeṣu