| Singular | Dual | Plural |
Nominativo |
बोधिसत्त्वचर्या
bodhisattvacaryā
|
बोधिसत्त्वचर्ये
bodhisattvacarye
|
बोधिसत्त्वचर्याः
bodhisattvacaryāḥ
|
Vocativo |
बोधिसत्त्वचर्ये
bodhisattvacarye
|
बोधिसत्त्वचर्ये
bodhisattvacarye
|
बोधिसत्त्वचर्याः
bodhisattvacaryāḥ
|
Acusativo |
बोधिसत्त्वचर्याम्
bodhisattvacaryām
|
बोधिसत्त्वचर्ये
bodhisattvacarye
|
बोधिसत्त्वचर्याः
bodhisattvacaryāḥ
|
Instrumental |
बोधिसत्त्वचर्यया
bodhisattvacaryayā
|
बोधिसत्त्वचर्याभ्याम्
bodhisattvacaryābhyām
|
बोधिसत्त्वचर्याभिः
bodhisattvacaryābhiḥ
|
Dativo |
बोधिसत्त्वचर्यायै
bodhisattvacaryāyai
|
बोधिसत्त्वचर्याभ्याम्
bodhisattvacaryābhyām
|
बोधिसत्त्वचर्याभ्यः
bodhisattvacaryābhyaḥ
|
Ablativo |
बोधिसत्त्वचर्यायाः
bodhisattvacaryāyāḥ
|
बोधिसत्त्वचर्याभ्याम्
bodhisattvacaryābhyām
|
बोधिसत्त्वचर्याभ्यः
bodhisattvacaryābhyaḥ
|
Genitivo |
बोधिसत्त्वचर्यायाः
bodhisattvacaryāyāḥ
|
बोधिसत्त्वचर्ययोः
bodhisattvacaryayoḥ
|
बोधिसत्त्वचर्याणाम्
bodhisattvacaryāṇām
|
Locativo |
बोधिसत्त्वचर्यायाम्
bodhisattvacaryāyām
|
बोधिसत्त्वचर्ययोः
bodhisattvacaryayoḥ
|
बोधिसत्त्वचर्यासु
bodhisattvacaryāsu
|