| Singular | Dual | Plural |
Nominativo |
बोधिसत्त्वावदानकल्पलता
bodhisattvāvadānakalpalatā
|
बोधिसत्त्वावदानकल्पलते
bodhisattvāvadānakalpalate
|
बोधिसत्त्वावदानकल्पलताः
bodhisattvāvadānakalpalatāḥ
|
Vocativo |
बोधिसत्त्वावदानकल्पलते
bodhisattvāvadānakalpalate
|
बोधिसत्त्वावदानकल्पलते
bodhisattvāvadānakalpalate
|
बोधिसत्त्वावदानकल्पलताः
bodhisattvāvadānakalpalatāḥ
|
Acusativo |
बोधिसत्त्वावदानकल्पलताम्
bodhisattvāvadānakalpalatām
|
बोधिसत्त्वावदानकल्पलते
bodhisattvāvadānakalpalate
|
बोधिसत्त्वावदानकल्पलताः
bodhisattvāvadānakalpalatāḥ
|
Instrumental |
बोधिसत्त्वावदानकल्पलतया
bodhisattvāvadānakalpalatayā
|
बोधिसत्त्वावदानकल्पलताभ्याम्
bodhisattvāvadānakalpalatābhyām
|
बोधिसत्त्वावदानकल्पलताभिः
bodhisattvāvadānakalpalatābhiḥ
|
Dativo |
बोधिसत्त्वावदानकल्पलतायै
bodhisattvāvadānakalpalatāyai
|
बोधिसत्त्वावदानकल्पलताभ्याम्
bodhisattvāvadānakalpalatābhyām
|
बोधिसत्त्वावदानकल्पलताभ्यः
bodhisattvāvadānakalpalatābhyaḥ
|
Ablativo |
बोधिसत्त्वावदानकल्पलतायाः
bodhisattvāvadānakalpalatāyāḥ
|
बोधिसत्त्वावदानकल्पलताभ्याम्
bodhisattvāvadānakalpalatābhyām
|
बोधिसत्त्वावदानकल्पलताभ्यः
bodhisattvāvadānakalpalatābhyaḥ
|
Genitivo |
बोधिसत्त्वावदानकल्पलतायाः
bodhisattvāvadānakalpalatāyāḥ
|
बोधिसत्त्वावदानकल्पलतयोः
bodhisattvāvadānakalpalatayoḥ
|
बोधिसत्त्वावदानकल्पलतानाम्
bodhisattvāvadānakalpalatānām
|
Locativo |
बोधिसत्त्वावदानकल्पलतायाम्
bodhisattvāvadānakalpalatāyām
|
बोधिसत्त्वावदानकल्पलतयोः
bodhisattvāvadānakalpalatayoḥ
|
बोधिसत्त्वावदानकल्पलतासु
bodhisattvāvadānakalpalatāsu
|