Singular | Dual | Plural | |
Nominativo |
बोधी
bodhī |
बोधिनौ
bodhinau |
बोधिनः
bodhinaḥ |
Vocativo |
बोधिन्
bodhin |
बोधिनौ
bodhinau |
बोधिनः
bodhinaḥ |
Acusativo |
बोधिनम्
bodhinam |
बोधिनौ
bodhinau |
बोधिनः
bodhinaḥ |
Instrumental |
बोधिना
bodhinā |
बोधिभ्याम्
bodhibhyām |
बोधिभिः
bodhibhiḥ |
Dativo |
बोधिने
bodhine |
बोधिभ्याम्
bodhibhyām |
बोधिभ्यः
bodhibhyaḥ |
Ablativo |
बोधिनः
bodhinaḥ |
बोधिभ्याम्
bodhibhyām |
बोधिभ्यः
bodhibhyaḥ |
Genitivo |
बोधिनः
bodhinaḥ |
बोधिनोः
bodhinoḥ |
बोधिनाम्
bodhinām |
Locativo |
बोधिनि
bodhini |
बोधिनोः
bodhinoḥ |
बोधिषु
bodhiṣu |