| Singular | Dual | Plural |
Nominativo |
बृहत्कपोला
bṛhatkapolā
|
बृहत्कपोले
bṛhatkapole
|
बृहत्कपोलाः
bṛhatkapolāḥ
|
Vocativo |
बृहत्कपोले
bṛhatkapole
|
बृहत्कपोले
bṛhatkapole
|
बृहत्कपोलाः
bṛhatkapolāḥ
|
Acusativo |
बृहत्कपोलाम्
bṛhatkapolām
|
बृहत्कपोले
bṛhatkapole
|
बृहत्कपोलाः
bṛhatkapolāḥ
|
Instrumental |
बृहत्कपोलया
bṛhatkapolayā
|
बृहत्कपोलाभ्याम्
bṛhatkapolābhyām
|
बृहत्कपोलाभिः
bṛhatkapolābhiḥ
|
Dativo |
बृहत्कपोलायै
bṛhatkapolāyai
|
बृहत्कपोलाभ्याम्
bṛhatkapolābhyām
|
बृहत्कपोलाभ्यः
bṛhatkapolābhyaḥ
|
Ablativo |
बृहत्कपोलायाः
bṛhatkapolāyāḥ
|
बृहत्कपोलाभ्याम्
bṛhatkapolābhyām
|
बृहत्कपोलाभ्यः
bṛhatkapolābhyaḥ
|
Genitivo |
बृहत्कपोलायाः
bṛhatkapolāyāḥ
|
बृहत्कपोलयोः
bṛhatkapolayoḥ
|
बृहत्कपोलानाम्
bṛhatkapolānām
|
Locativo |
बृहत्कपोलायाम्
bṛhatkapolāyām
|
बृहत्कपोलयोः
bṛhatkapolayoḥ
|
बृहत्कपोलासु
bṛhatkapolāsu
|