| Singular | Dual | Plural |
Nominativo |
बृहत्कीर्तिः
bṛhatkīrtiḥ
|
बृहत्कीर्ती
bṛhatkīrtī
|
बृहत्कीर्तयः
bṛhatkīrtayaḥ
|
Vocativo |
बृहत्कीर्ते
bṛhatkīrte
|
बृहत्कीर्ती
bṛhatkīrtī
|
बृहत्कीर्तयः
bṛhatkīrtayaḥ
|
Acusativo |
बृहत्कीर्तिम्
bṛhatkīrtim
|
बृहत्कीर्ती
bṛhatkīrtī
|
बृहत्कीर्तीन्
bṛhatkīrtīn
|
Instrumental |
बृहत्कीर्तिना
bṛhatkīrtinā
|
बृहत्कीर्तिभ्याम्
bṛhatkīrtibhyām
|
बृहत्कीर्तिभिः
bṛhatkīrtibhiḥ
|
Dativo |
बृहत्कीर्तये
bṛhatkīrtaye
|
बृहत्कीर्तिभ्याम्
bṛhatkīrtibhyām
|
बृहत्कीर्तिभ्यः
bṛhatkīrtibhyaḥ
|
Ablativo |
बृहत्कीर्तेः
bṛhatkīrteḥ
|
बृहत्कीर्तिभ्याम्
bṛhatkīrtibhyām
|
बृहत्कीर्तिभ्यः
bṛhatkīrtibhyaḥ
|
Genitivo |
बृहत्कीर्तेः
bṛhatkīrteḥ
|
बृहत्कीर्त्योः
bṛhatkīrtyoḥ
|
बृहत्कीर्तीनाम्
bṛhatkīrtīnām
|
Locativo |
बृहत्कीर्तौ
bṛhatkīrtau
|
बृहत्कीर्त्योः
bṛhatkīrtyoḥ
|
बृहत्कीर्तिषु
bṛhatkīrtiṣu
|