Ferramentas de sânscrito

Declinação do sânscrito


Declinação de बृहत्कोशलखण्ड bṛhatkośalakhaṇḍa, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बृहत्कोशलखण्डः bṛhatkośalakhaṇḍaḥ
बृहत्कोशलखण्डौ bṛhatkośalakhaṇḍau
बृहत्कोशलखण्डाः bṛhatkośalakhaṇḍāḥ
Vocativo बृहत्कोशलखण्ड bṛhatkośalakhaṇḍa
बृहत्कोशलखण्डौ bṛhatkośalakhaṇḍau
बृहत्कोशलखण्डाः bṛhatkośalakhaṇḍāḥ
Acusativo बृहत्कोशलखण्डम् bṛhatkośalakhaṇḍam
बृहत्कोशलखण्डौ bṛhatkośalakhaṇḍau
बृहत्कोशलखण्डान् bṛhatkośalakhaṇḍān
Instrumental बृहत्कोशलखण्डेन bṛhatkośalakhaṇḍena
बृहत्कोशलखण्डाभ्याम् bṛhatkośalakhaṇḍābhyām
बृहत्कोशलखण्डैः bṛhatkośalakhaṇḍaiḥ
Dativo बृहत्कोशलखण्डाय bṛhatkośalakhaṇḍāya
बृहत्कोशलखण्डाभ्याम् bṛhatkośalakhaṇḍābhyām
बृहत्कोशलखण्डेभ्यः bṛhatkośalakhaṇḍebhyaḥ
Ablativo बृहत्कोशलखण्डात् bṛhatkośalakhaṇḍāt
बृहत्कोशलखण्डाभ्याम् bṛhatkośalakhaṇḍābhyām
बृहत्कोशलखण्डेभ्यः bṛhatkośalakhaṇḍebhyaḥ
Genitivo बृहत्कोशलखण्डस्य bṛhatkośalakhaṇḍasya
बृहत्कोशलखण्डयोः bṛhatkośalakhaṇḍayoḥ
बृहत्कोशलखण्डानाम् bṛhatkośalakhaṇḍānām
Locativo बृहत्कोशलखण्डे bṛhatkośalakhaṇḍe
बृहत्कोशलखण्डयोः bṛhatkośalakhaṇḍayoḥ
बृहत्कोशलखण्डेषु bṛhatkośalakhaṇḍeṣu