| Singular | Dual | Plural |
Nominativo |
बृहत्पादम्
bṛhatpādam
|
बृहत्पादे
bṛhatpāde
|
बृहत्पादानि
bṛhatpādāni
|
Vocativo |
बृहत्पाद
bṛhatpāda
|
बृहत्पादे
bṛhatpāde
|
बृहत्पादानि
bṛhatpādāni
|
Acusativo |
बृहत्पादम्
bṛhatpādam
|
बृहत्पादे
bṛhatpāde
|
बृहत्पादानि
bṛhatpādāni
|
Instrumental |
बृहत्पादेन
bṛhatpādena
|
बृहत्पादाभ्याम्
bṛhatpādābhyām
|
बृहत्पादैः
bṛhatpādaiḥ
|
Dativo |
बृहत्पादाय
bṛhatpādāya
|
बृहत्पादाभ्याम्
bṛhatpādābhyām
|
बृहत्पादेभ्यः
bṛhatpādebhyaḥ
|
Ablativo |
बृहत्पादात्
bṛhatpādāt
|
बृहत्पादाभ्याम्
bṛhatpādābhyām
|
बृहत्पादेभ्यः
bṛhatpādebhyaḥ
|
Genitivo |
बृहत्पादस्य
bṛhatpādasya
|
बृहत्पादयोः
bṛhatpādayoḥ
|
बृहत्पादानाम्
bṛhatpādānām
|
Locativo |
बृहत्पादे
bṛhatpāde
|
बृहत्पादयोः
bṛhatpādayoḥ
|
बृहत्पादेषु
bṛhatpādeṣu
|