| Singular | Dual | Plural |
Nominativo |
बृहत्फलः
bṛhatphalaḥ
|
बृहत्फलौ
bṛhatphalau
|
बृहत्फलाः
bṛhatphalāḥ
|
Vocativo |
बृहत्फल
bṛhatphala
|
बृहत्फलौ
bṛhatphalau
|
बृहत्फलाः
bṛhatphalāḥ
|
Acusativo |
बृहत्फलम्
bṛhatphalam
|
बृहत्फलौ
bṛhatphalau
|
बृहत्फलान्
bṛhatphalān
|
Instrumental |
बृहत्फलेन
bṛhatphalena
|
बृहत्फलाभ्याम्
bṛhatphalābhyām
|
बृहत्फलैः
bṛhatphalaiḥ
|
Dativo |
बृहत्फलाय
bṛhatphalāya
|
बृहत्फलाभ्याम्
bṛhatphalābhyām
|
बृहत्फलेभ्यः
bṛhatphalebhyaḥ
|
Ablativo |
बृहत्फलात्
bṛhatphalāt
|
बृहत्फलाभ्याम्
bṛhatphalābhyām
|
बृहत्फलेभ्यः
bṛhatphalebhyaḥ
|
Genitivo |
बृहत्फलस्य
bṛhatphalasya
|
बृहत्फलयोः
bṛhatphalayoḥ
|
बृहत्फलानाम्
bṛhatphalānām
|
Locativo |
बृहत्फले
bṛhatphale
|
बृहत्फलयोः
bṛhatphalayoḥ
|
बृहत्फलेषु
bṛhatphaleṣu
|