| Singular | Dual | Plural |
Nominativo |
बृहदुक्षम्
bṛhadukṣam
|
बृहदुक्षे
bṛhadukṣe
|
बृहदुक्षाणि
bṛhadukṣāṇi
|
Vocativo |
बृहदुक्ष
bṛhadukṣa
|
बृहदुक्षे
bṛhadukṣe
|
बृहदुक्षाणि
bṛhadukṣāṇi
|
Acusativo |
बृहदुक्षम्
bṛhadukṣam
|
बृहदुक्षे
bṛhadukṣe
|
बृहदुक्षाणि
bṛhadukṣāṇi
|
Instrumental |
बृहदुक्षेण
bṛhadukṣeṇa
|
बृहदुक्षाभ्याम्
bṛhadukṣābhyām
|
बृहदुक्षैः
bṛhadukṣaiḥ
|
Dativo |
बृहदुक्षाय
bṛhadukṣāya
|
बृहदुक्षाभ्याम्
bṛhadukṣābhyām
|
बृहदुक्षेभ्यः
bṛhadukṣebhyaḥ
|
Ablativo |
बृहदुक्षात्
bṛhadukṣāt
|
बृहदुक्षाभ्याम्
bṛhadukṣābhyām
|
बृहदुक्षेभ्यः
bṛhadukṣebhyaḥ
|
Genitivo |
बृहदुक्षस्य
bṛhadukṣasya
|
बृहदुक्षयोः
bṛhadukṣayoḥ
|
बृहदुक्षाणाम्
bṛhadukṣāṇām
|
Locativo |
बृहदुक्षे
bṛhadukṣe
|
बृहदुक्षयोः
bṛhadukṣayoḥ
|
बृहदुक्षेषु
bṛhadukṣeṣu
|