Singular | Dual | Plural | |
Nominativo |
बृहद्वादि
bṛhadvādi |
बृहद्वादिनी
bṛhadvādinī |
बृहद्वादीनि
bṛhadvādīni |
Vocativo |
बृहद्वादि
bṛhadvādi बृहद्वादिन् bṛhadvādin |
बृहद्वादिनी
bṛhadvādinī |
बृहद्वादीनि
bṛhadvādīni |
Acusativo |
बृहद्वादि
bṛhadvādi |
बृहद्वादिनी
bṛhadvādinī |
बृहद्वादीनि
bṛhadvādīni |
Instrumental |
बृहद्वादिना
bṛhadvādinā |
बृहद्वादिभ्याम्
bṛhadvādibhyām |
बृहद्वादिभिः
bṛhadvādibhiḥ |
Dativo |
बृहद्वादिने
bṛhadvādine |
बृहद्वादिभ्याम्
bṛhadvādibhyām |
बृहद्वादिभ्यः
bṛhadvādibhyaḥ |
Ablativo |
बृहद्वादिनः
bṛhadvādinaḥ |
बृहद्वादिभ्याम्
bṛhadvādibhyām |
बृहद्वादिभ्यः
bṛhadvādibhyaḥ |
Genitivo |
बृहद्वादिनः
bṛhadvādinaḥ |
बृहद्वादिनोः
bṛhadvādinoḥ |
बृहद्वादिनाम्
bṛhadvādinām |
Locativo |
बृहद्वादिनि
bṛhadvādini |
बृहद्वादिनोः
bṛhadvādinoḥ |
बृहद्वादिषु
bṛhadvādiṣu |