| Singular | Dual | Plural |
Nominativo |
ब्रह्मपर्वतः
brahmaparvataḥ
|
ब्रह्मपर्वतौ
brahmaparvatau
|
ब्रह्मपर्वताः
brahmaparvatāḥ
|
Vocativo |
ब्रह्मपर्वत
brahmaparvata
|
ब्रह्मपर्वतौ
brahmaparvatau
|
ब्रह्मपर्वताः
brahmaparvatāḥ
|
Acusativo |
ब्रह्मपर्वतम्
brahmaparvatam
|
ब्रह्मपर्वतौ
brahmaparvatau
|
ब्रह्मपर्वतान्
brahmaparvatān
|
Instrumental |
ब्रह्मपर्वतेन
brahmaparvatena
|
ब्रह्मपर्वताभ्याम्
brahmaparvatābhyām
|
ब्रह्मपर्वतैः
brahmaparvataiḥ
|
Dativo |
ब्रह्मपर्वताय
brahmaparvatāya
|
ब्रह्मपर्वताभ्याम्
brahmaparvatābhyām
|
ब्रह्मपर्वतेभ्यः
brahmaparvatebhyaḥ
|
Ablativo |
ब्रह्मपर्वतात्
brahmaparvatāt
|
ब्रह्मपर्वताभ्याम्
brahmaparvatābhyām
|
ब्रह्मपर्वतेभ्यः
brahmaparvatebhyaḥ
|
Genitivo |
ब्रह्मपर्वतस्य
brahmaparvatasya
|
ब्रह्मपर्वतयोः
brahmaparvatayoḥ
|
ब्रह्मपर्वतानाम्
brahmaparvatānām
|
Locativo |
ब्रह्मपर्वते
brahmaparvate
|
ब्रह्मपर्वतयोः
brahmaparvatayoḥ
|
ब्रह्मपर्वतेषु
brahmaparvateṣu
|