| Singular | Dual | Plural |
Nominativo |
ब्रह्मपूतम्
brahmapūtam
|
ब्रह्मपूते
brahmapūte
|
ब्रह्मपूतानि
brahmapūtāni
|
Vocativo |
ब्रह्मपूत
brahmapūta
|
ब्रह्मपूते
brahmapūte
|
ब्रह्मपूतानि
brahmapūtāni
|
Acusativo |
ब्रह्मपूतम्
brahmapūtam
|
ब्रह्मपूते
brahmapūte
|
ब्रह्मपूतानि
brahmapūtāni
|
Instrumental |
ब्रह्मपूतेन
brahmapūtena
|
ब्रह्मपूताभ्याम्
brahmapūtābhyām
|
ब्रह्मपूतैः
brahmapūtaiḥ
|
Dativo |
ब्रह्मपूताय
brahmapūtāya
|
ब्रह्मपूताभ्याम्
brahmapūtābhyām
|
ब्रह्मपूतेभ्यः
brahmapūtebhyaḥ
|
Ablativo |
ब्रह्मपूतात्
brahmapūtāt
|
ब्रह्मपूताभ्याम्
brahmapūtābhyām
|
ब्रह्मपूतेभ्यः
brahmapūtebhyaḥ
|
Genitivo |
ब्रह्मपूतस्य
brahmapūtasya
|
ब्रह्मपूतयोः
brahmapūtayoḥ
|
ब्रह्मपूतानाम्
brahmapūtānām
|
Locativo |
ब्रह्मपूते
brahmapūte
|
ब्रह्मपूतयोः
brahmapūtayoḥ
|
ब्रह्मपूतेषु
brahmapūteṣu
|