| Singular | Dual | Plural |
Nominativo |
ब्रह्मभावनः
brahmabhāvanaḥ
|
ब्रह्मभावनौ
brahmabhāvanau
|
ब्रह्मभावनाः
brahmabhāvanāḥ
|
Vocativo |
ब्रह्मभावन
brahmabhāvana
|
ब्रह्मभावनौ
brahmabhāvanau
|
ब्रह्मभावनाः
brahmabhāvanāḥ
|
Acusativo |
ब्रह्मभावनम्
brahmabhāvanam
|
ब्रह्मभावनौ
brahmabhāvanau
|
ब्रह्मभावनान्
brahmabhāvanān
|
Instrumental |
ब्रह्मभावनेन
brahmabhāvanena
|
ब्रह्मभावनाभ्याम्
brahmabhāvanābhyām
|
ब्रह्मभावनैः
brahmabhāvanaiḥ
|
Dativo |
ब्रह्मभावनाय
brahmabhāvanāya
|
ब्रह्मभावनाभ्याम्
brahmabhāvanābhyām
|
ब्रह्मभावनेभ्यः
brahmabhāvanebhyaḥ
|
Ablativo |
ब्रह्मभावनात्
brahmabhāvanāt
|
ब्रह्मभावनाभ्याम्
brahmabhāvanābhyām
|
ब्रह्मभावनेभ्यः
brahmabhāvanebhyaḥ
|
Genitivo |
ब्रह्मभावनस्य
brahmabhāvanasya
|
ब्रह्मभावनयोः
brahmabhāvanayoḥ
|
ब्रह्मभावनानाम्
brahmabhāvanānām
|
Locativo |
ब्रह्मभावने
brahmabhāvane
|
ब्रह्मभावनयोः
brahmabhāvanayoḥ
|
ब्रह्मभावनेषु
brahmabhāvaneṣu
|