| Singular | Dual | Plural |
| Nominativo |
ब्रह्मभित्
brahmabhit
|
ब्रह्मभिदौ
brahmabhidau
|
ब्रह्मभिदः
brahmabhidaḥ
|
| Vocativo |
ब्रह्मभित्
brahmabhit
|
ब्रह्मभिदौ
brahmabhidau
|
ब्रह्मभिदः
brahmabhidaḥ
|
| Acusativo |
ब्रह्मभिदम्
brahmabhidam
|
ब्रह्मभिदौ
brahmabhidau
|
ब्रह्मभिदः
brahmabhidaḥ
|
| Instrumental |
ब्रह्मभिदा
brahmabhidā
|
ब्रह्मभिद्भ्याम्
brahmabhidbhyām
|
ब्रह्मभिद्भिः
brahmabhidbhiḥ
|
| Dativo |
ब्रह्मभिदे
brahmabhide
|
ब्रह्मभिद्भ्याम्
brahmabhidbhyām
|
ब्रह्मभिद्भ्यः
brahmabhidbhyaḥ
|
| Ablativo |
ब्रह्मभिदः
brahmabhidaḥ
|
ब्रह्मभिद्भ्याम्
brahmabhidbhyām
|
ब्रह्मभिद्भ्यः
brahmabhidbhyaḥ
|
| Genitivo |
ब्रह्मभिदः
brahmabhidaḥ
|
ब्रह्मभिदोः
brahmabhidoḥ
|
ब्रह्मभिदाम्
brahmabhidām
|
| Locativo |
ब्रह्मभिदि
brahmabhidi
|
ब्रह्मभिदोः
brahmabhidoḥ
|
ब्रह्मभित्सु
brahmabhitsu
|