| Singular | Dual | Plural | |
| Nominativo |
ब्रह्मभूयः
brahmabhūyaḥ |
ब्रह्मभूयसी
brahmabhūyasī |
ब्रह्मभूयांसि
brahmabhūyāṁsi |
| Vocativo |
ब्रह्मभूयः
brahmabhūyaḥ |
ब्रह्मभूयसी
brahmabhūyasī |
ब्रह्मभूयांसि
brahmabhūyāṁsi |
| Acusativo |
ब्रह्मभूयः
brahmabhūyaḥ |
ब्रह्मभूयसी
brahmabhūyasī |
ब्रह्मभूयांसि
brahmabhūyāṁsi |
| Instrumental |
ब्रह्मभूयसा
brahmabhūyasā |
ब्रह्मभूयोभ्याम्
brahmabhūyobhyām |
ब्रह्मभूयोभिः
brahmabhūyobhiḥ |
| Dativo |
ब्रह्मभूयसे
brahmabhūyase |
ब्रह्मभूयोभ्याम्
brahmabhūyobhyām |
ब्रह्मभूयोभ्यः
brahmabhūyobhyaḥ |
| Ablativo |
ब्रह्मभूयसः
brahmabhūyasaḥ |
ब्रह्मभूयोभ्याम्
brahmabhūyobhyām |
ब्रह्मभूयोभ्यः
brahmabhūyobhyaḥ |
| Genitivo |
ब्रह्मभूयसः
brahmabhūyasaḥ |
ब्रह्मभूयसोः
brahmabhūyasoḥ |
ब्रह्मभूयसाम्
brahmabhūyasām |
| Locativo |
ब्रह्मभूयसि
brahmabhūyasi |
ब्रह्मभूयसोः
brahmabhūyasoḥ |
ब्रह्मभूयःसु
brahmabhūyaḥsu ब्रह्मभूयस्सु brahmabhūyassu |