| Singular | Dual | Plural |
Nominativo |
ब्रह्ममठः
brahmamaṭhaḥ
|
ब्रह्ममठौ
brahmamaṭhau
|
ब्रह्ममठाः
brahmamaṭhāḥ
|
Vocativo |
ब्रह्ममठ
brahmamaṭha
|
ब्रह्ममठौ
brahmamaṭhau
|
ब्रह्ममठाः
brahmamaṭhāḥ
|
Acusativo |
ब्रह्ममठम्
brahmamaṭham
|
ब्रह्ममठौ
brahmamaṭhau
|
ब्रह्ममठान्
brahmamaṭhān
|
Instrumental |
ब्रह्ममठेन
brahmamaṭhena
|
ब्रह्ममठाभ्याम्
brahmamaṭhābhyām
|
ब्रह्ममठैः
brahmamaṭhaiḥ
|
Dativo |
ब्रह्ममठाय
brahmamaṭhāya
|
ब्रह्ममठाभ्याम्
brahmamaṭhābhyām
|
ब्रह्ममठेभ्यः
brahmamaṭhebhyaḥ
|
Ablativo |
ब्रह्ममठात्
brahmamaṭhāt
|
ब्रह्ममठाभ्याम्
brahmamaṭhābhyām
|
ब्रह्ममठेभ्यः
brahmamaṭhebhyaḥ
|
Genitivo |
ब्रह्ममठस्य
brahmamaṭhasya
|
ब्रह्ममठयोः
brahmamaṭhayoḥ
|
ब्रह्ममठानाम्
brahmamaṭhānām
|
Locativo |
ब्रह्ममठे
brahmamaṭhe
|
ब्रह्ममठयोः
brahmamaṭhayoḥ
|
ब्रह्ममठेषु
brahmamaṭheṣu
|