| Singular | Dual | Plural |
Nominativo |
ब्रह्ममहः
brahmamahaḥ
|
ब्रह्ममहौ
brahmamahau
|
ब्रह्ममहाः
brahmamahāḥ
|
Vocativo |
ब्रह्ममह
brahmamaha
|
ब्रह्ममहौ
brahmamahau
|
ब्रह्ममहाः
brahmamahāḥ
|
Acusativo |
ब्रह्ममहम्
brahmamaham
|
ब्रह्ममहौ
brahmamahau
|
ब्रह्ममहान्
brahmamahān
|
Instrumental |
ब्रह्ममहेण
brahmamaheṇa
|
ब्रह्ममहाभ्याम्
brahmamahābhyām
|
ब्रह्ममहैः
brahmamahaiḥ
|
Dativo |
ब्रह्ममहाय
brahmamahāya
|
ब्रह्ममहाभ्याम्
brahmamahābhyām
|
ब्रह्ममहेभ्यः
brahmamahebhyaḥ
|
Ablativo |
ब्रह्ममहात्
brahmamahāt
|
ब्रह्ममहाभ्याम्
brahmamahābhyām
|
ब्रह्ममहेभ्यः
brahmamahebhyaḥ
|
Genitivo |
ब्रह्ममहस्य
brahmamahasya
|
ब्रह्ममहयोः
brahmamahayoḥ
|
ब्रह्ममहाणाम्
brahmamahāṇām
|
Locativo |
ब्रह्ममहे
brahmamahe
|
ब्रह्ममहयोः
brahmamahayoḥ
|
ब्रह्ममहेषु
brahmamaheṣu
|