| Singular | Dual | Plural |
Nominativo |
ब्रह्मरसासवः
brahmarasāsavaḥ
|
ब्रह्मरसासवौ
brahmarasāsavau
|
ब्रह्मरसासवाः
brahmarasāsavāḥ
|
Vocativo |
ब्रह्मरसासव
brahmarasāsava
|
ब्रह्मरसासवौ
brahmarasāsavau
|
ब्रह्मरसासवाः
brahmarasāsavāḥ
|
Acusativo |
ब्रह्मरसासवम्
brahmarasāsavam
|
ब्रह्मरसासवौ
brahmarasāsavau
|
ब्रह्मरसासवान्
brahmarasāsavān
|
Instrumental |
ब्रह्मरसासवेन
brahmarasāsavena
|
ब्रह्मरसासवाभ्याम्
brahmarasāsavābhyām
|
ब्रह्मरसासवैः
brahmarasāsavaiḥ
|
Dativo |
ब्रह्मरसासवाय
brahmarasāsavāya
|
ब्रह्मरसासवाभ्याम्
brahmarasāsavābhyām
|
ब्रह्मरसासवेभ्यः
brahmarasāsavebhyaḥ
|
Ablativo |
ब्रह्मरसासवात्
brahmarasāsavāt
|
ब्रह्मरसासवाभ्याम्
brahmarasāsavābhyām
|
ब्रह्मरसासवेभ्यः
brahmarasāsavebhyaḥ
|
Genitivo |
ब्रह्मरसासवस्य
brahmarasāsavasya
|
ब्रह्मरसासवयोः
brahmarasāsavayoḥ
|
ब्रह्मरसासवानाम्
brahmarasāsavānām
|
Locativo |
ब्रह्मरसासवे
brahmarasāsave
|
ब्रह्मरसासवयोः
brahmarasāsavayoḥ
|
ब्रह्मरसासवेषु
brahmarasāsaveṣu
|