Ferramentas de sânscrito

Declinação do sânscrito


Declinação de ब्रह्मलौकिक brahmalaukika, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ब्रह्मलौकिकः brahmalaukikaḥ
ब्रह्मलौकिकौ brahmalaukikau
ब्रह्मलौकिकाः brahmalaukikāḥ
Vocativo ब्रह्मलौकिक brahmalaukika
ब्रह्मलौकिकौ brahmalaukikau
ब्रह्मलौकिकाः brahmalaukikāḥ
Acusativo ब्रह्मलौकिकम् brahmalaukikam
ब्रह्मलौकिकौ brahmalaukikau
ब्रह्मलौकिकान् brahmalaukikān
Instrumental ब्रह्मलौकिकेन brahmalaukikena
ब्रह्मलौकिकाभ्याम् brahmalaukikābhyām
ब्रह्मलौकिकैः brahmalaukikaiḥ
Dativo ब्रह्मलौकिकाय brahmalaukikāya
ब्रह्मलौकिकाभ्याम् brahmalaukikābhyām
ब्रह्मलौकिकेभ्यः brahmalaukikebhyaḥ
Ablativo ब्रह्मलौकिकात् brahmalaukikāt
ब्रह्मलौकिकाभ्याम् brahmalaukikābhyām
ब्रह्मलौकिकेभ्यः brahmalaukikebhyaḥ
Genitivo ब्रह्मलौकिकस्य brahmalaukikasya
ब्रह्मलौकिकयोः brahmalaukikayoḥ
ब्रह्मलौकिकानाम् brahmalaukikānām
Locativo ब्रह्मलौकिके brahmalaukike
ब्रह्मलौकिकयोः brahmalaukikayoḥ
ब्रह्मलौकिकेषु brahmalaukikeṣu