| Singular | Dual | Plural |
Nominativo |
ब्रह्मवर्चसकामा
brahmavarcasakāmā
|
ब्रह्मवर्चसकामे
brahmavarcasakāme
|
ब्रह्मवर्चसकामाः
brahmavarcasakāmāḥ
|
Vocativo |
ब्रह्मवर्चसकामे
brahmavarcasakāme
|
ब्रह्मवर्चसकामे
brahmavarcasakāme
|
ब्रह्मवर्चसकामाः
brahmavarcasakāmāḥ
|
Acusativo |
ब्रह्मवर्चसकामाम्
brahmavarcasakāmām
|
ब्रह्मवर्चसकामे
brahmavarcasakāme
|
ब्रह्मवर्चसकामाः
brahmavarcasakāmāḥ
|
Instrumental |
ब्रह्मवर्चसकामया
brahmavarcasakāmayā
|
ब्रह्मवर्चसकामाभ्याम्
brahmavarcasakāmābhyām
|
ब्रह्मवर्चसकामाभिः
brahmavarcasakāmābhiḥ
|
Dativo |
ब्रह्मवर्चसकामायै
brahmavarcasakāmāyai
|
ब्रह्मवर्चसकामाभ्याम्
brahmavarcasakāmābhyām
|
ब्रह्मवर्चसकामाभ्यः
brahmavarcasakāmābhyaḥ
|
Ablativo |
ब्रह्मवर्चसकामायाः
brahmavarcasakāmāyāḥ
|
ब्रह्मवर्चसकामाभ्याम्
brahmavarcasakāmābhyām
|
ब्रह्मवर्चसकामाभ्यः
brahmavarcasakāmābhyaḥ
|
Genitivo |
ब्रह्मवर्चसकामायाः
brahmavarcasakāmāyāḥ
|
ब्रह्मवर्चसकामयोः
brahmavarcasakāmayoḥ
|
ब्रह्मवर्चसकामानाम्
brahmavarcasakāmānām
|
Locativo |
ब्रह्मवर्चसकामायाम्
brahmavarcasakāmāyām
|
ब्रह्मवर्चसकामयोः
brahmavarcasakāmayoḥ
|
ब्रह्मवर्चसकामासु
brahmavarcasakāmāsu
|