| Singular | Dual | Plural |
Nominativo |
ब्रह्मवल्ली
brahmavallī
|
ब्रह्मवल्ल्यौ
brahmavallyau
|
ब्रह्मवल्ल्यः
brahmavallyaḥ
|
Vocativo |
ब्रह्मवल्लि
brahmavalli
|
ब्रह्मवल्ल्यौ
brahmavallyau
|
ब्रह्मवल्ल्यः
brahmavallyaḥ
|
Acusativo |
ब्रह्मवल्लीम्
brahmavallīm
|
ब्रह्मवल्ल्यौ
brahmavallyau
|
ब्रह्मवल्लीः
brahmavallīḥ
|
Instrumental |
ब्रह्मवल्ल्या
brahmavallyā
|
ब्रह्मवल्लीभ्याम्
brahmavallībhyām
|
ब्रह्मवल्लीभिः
brahmavallībhiḥ
|
Dativo |
ब्रह्मवल्ल्यै
brahmavallyai
|
ब्रह्मवल्लीभ्याम्
brahmavallībhyām
|
ब्रह्मवल्लीभ्यः
brahmavallībhyaḥ
|
Ablativo |
ब्रह्मवल्ल्याः
brahmavallyāḥ
|
ब्रह्मवल्लीभ्याम्
brahmavallībhyām
|
ब्रह्मवल्लीभ्यः
brahmavallībhyaḥ
|
Genitivo |
ब्रह्मवल्ल्याः
brahmavallyāḥ
|
ब्रह्मवल्ल्योः
brahmavallyoḥ
|
ब्रह्मवल्लीनाम्
brahmavallīnām
|
Locativo |
ब्रह्मवल्ल्याम्
brahmavallyām
|
ब्रह्मवल्ल्योः
brahmavallyoḥ
|
ब्रह्मवल्लीषु
brahmavallīṣu
|