| Singular | Dual | Plural |
Nominativo |
ब्रह्मवादम्
brahmavādam
|
ब्रह्मवादे
brahmavāde
|
ब्रह्मवादानि
brahmavādāni
|
Vocativo |
ब्रह्मवाद
brahmavāda
|
ब्रह्मवादे
brahmavāde
|
ब्रह्मवादानि
brahmavādāni
|
Acusativo |
ब्रह्मवादम्
brahmavādam
|
ब्रह्मवादे
brahmavāde
|
ब्रह्मवादानि
brahmavādāni
|
Instrumental |
ब्रह्मवादेन
brahmavādena
|
ब्रह्मवादाभ्याम्
brahmavādābhyām
|
ब्रह्मवादैः
brahmavādaiḥ
|
Dativo |
ब्रह्मवादाय
brahmavādāya
|
ब्रह्मवादाभ्याम्
brahmavādābhyām
|
ब्रह्मवादेभ्यः
brahmavādebhyaḥ
|
Ablativo |
ब्रह्मवादात्
brahmavādāt
|
ब्रह्मवादाभ्याम्
brahmavādābhyām
|
ब्रह्मवादेभ्यः
brahmavādebhyaḥ
|
Genitivo |
ब्रह्मवादस्य
brahmavādasya
|
ब्रह्मवादयोः
brahmavādayoḥ
|
ब्रह्मवादानाम्
brahmavādānām
|
Locativo |
ब्रह्मवादे
brahmavāde
|
ब्रह्मवादयोः
brahmavādayoḥ
|
ब्रह्मवादेषु
brahmavādeṣu
|