| Singular | Dual | Plural |
Nominativo |
ब्राह्मणिकम्
brāhmaṇikam
|
ब्राह्मणिके
brāhmaṇike
|
ब्राह्मणिकानि
brāhmaṇikāni
|
Vocativo |
ब्राह्मणिक
brāhmaṇika
|
ब्राह्मणिके
brāhmaṇike
|
ब्राह्मणिकानि
brāhmaṇikāni
|
Acusativo |
ब्राह्मणिकम्
brāhmaṇikam
|
ब्राह्मणिके
brāhmaṇike
|
ब्राह्मणिकानि
brāhmaṇikāni
|
Instrumental |
ब्राह्मणिकेन
brāhmaṇikena
|
ब्राह्मणिकाभ्याम्
brāhmaṇikābhyām
|
ब्राह्मणिकैः
brāhmaṇikaiḥ
|
Dativo |
ब्राह्मणिकाय
brāhmaṇikāya
|
ब्राह्मणिकाभ्याम्
brāhmaṇikābhyām
|
ब्राह्मणिकेभ्यः
brāhmaṇikebhyaḥ
|
Ablativo |
ब्राह्मणिकात्
brāhmaṇikāt
|
ब्राह्मणिकाभ्याम्
brāhmaṇikābhyām
|
ब्राह्मणिकेभ्यः
brāhmaṇikebhyaḥ
|
Genitivo |
ब्राह्मणिकस्य
brāhmaṇikasya
|
ब्राह्मणिकयोः
brāhmaṇikayoḥ
|
ब्राह्मणिकानाम्
brāhmaṇikānām
|
Locativo |
ब्राह्मणिके
brāhmaṇike
|
ब्राह्मणिकयोः
brāhmaṇikayoḥ
|
ब्राह्मणिकेषु
brāhmaṇikeṣu
|