Singular | Dual | Plural | |
Nominativo |
ब्राह्मिः
brāhmiḥ |
ब्राह्मी
brāhmī |
ब्राह्मयः
brāhmayaḥ |
Vocativo |
ब्राह्मे
brāhme |
ब्राह्मी
brāhmī |
ब्राह्मयः
brāhmayaḥ |
Acusativo |
ब्राह्मिम्
brāhmim |
ब्राह्मी
brāhmī |
ब्राह्मीः
brāhmīḥ |
Instrumental |
ब्राह्म्या
brāhmyā |
ब्राह्मिभ्याम्
brāhmibhyām |
ब्राह्मिभिः
brāhmibhiḥ |
Dativo |
ब्राह्मये
brāhmaye ब्राह्म्यै brāhmyai |
ब्राह्मिभ्याम्
brāhmibhyām |
ब्राह्मिभ्यः
brāhmibhyaḥ |
Ablativo |
ब्राह्मेः
brāhmeḥ ब्राह्म्याः brāhmyāḥ |
ब्राह्मिभ्याम्
brāhmibhyām |
ब्राह्मिभ्यः
brāhmibhyaḥ |
Genitivo |
ब्राह्मेः
brāhmeḥ ब्राह्म्याः brāhmyāḥ |
ब्राह्म्योः
brāhmyoḥ |
ब्राह्मीणाम्
brāhmīṇām |
Locativo |
ब्राह्मौ
brāhmau ब्राह्म्याम् brāhmyām |
ब्राह्म्योः
brāhmyoḥ |
ब्राह्मिषु
brāhmiṣu |