Singular | Dual | Plural | |
Nominativo |
ब्रुवः
bruvaḥ |
ब्रुवौ
bruvau |
ब्रुवाः
bruvāḥ |
Vocativo |
ब्रुव
bruva |
ब्रुवौ
bruvau |
ब्रुवाः
bruvāḥ |
Acusativo |
ब्रुवम्
bruvam |
ब्रुवौ
bruvau |
ब्रुवान्
bruvān |
Instrumental |
ब्रुवेण
bruveṇa |
ब्रुवाभ्याम्
bruvābhyām |
ब्रुवैः
bruvaiḥ |
Dativo |
ब्रुवाय
bruvāya |
ब्रुवाभ्याम्
bruvābhyām |
ब्रुवेभ्यः
bruvebhyaḥ |
Ablativo |
ब्रुवात्
bruvāt |
ब्रुवाभ्याम्
bruvābhyām |
ब्रुवेभ्यः
bruvebhyaḥ |
Genitivo |
ब्रुवस्य
bruvasya |
ब्रुवयोः
bruvayoḥ |
ब्रुवाणाम्
bruvāṇām |
Locativo |
ब्रुवे
bruve |
ब्रुवयोः
bruvayoḥ |
ब्रुवेषु
bruveṣu |