Singular | Dual | Plural | |
Nominativo |
ब्रुवाणा
bruvāṇā |
ब्रुवाणे
bruvāṇe |
ब्रुवाणाः
bruvāṇāḥ |
Vocativo |
ब्रुवाणे
bruvāṇe |
ब्रुवाणे
bruvāṇe |
ब्रुवाणाः
bruvāṇāḥ |
Acusativo |
ब्रुवाणाम्
bruvāṇām |
ब्रुवाणे
bruvāṇe |
ब्रुवाणाः
bruvāṇāḥ |
Instrumental |
ब्रुवाणया
bruvāṇayā |
ब्रुवाणाभ्याम्
bruvāṇābhyām |
ब्रुवाणाभिः
bruvāṇābhiḥ |
Dativo |
ब्रुवाणायै
bruvāṇāyai |
ब्रुवाणाभ्याम्
bruvāṇābhyām |
ब्रुवाणाभ्यः
bruvāṇābhyaḥ |
Ablativo |
ब्रुवाणायाः
bruvāṇāyāḥ |
ब्रुवाणाभ्याम्
bruvāṇābhyām |
ब्रुवाणाभ्यः
bruvāṇābhyaḥ |
Genitivo |
ब्रुवाणायाः
bruvāṇāyāḥ |
ब्रुवाणयोः
bruvāṇayoḥ |
ब्रुवाणानाम्
bruvāṇānām |
Locativo |
ब्रुवाणायाम्
bruvāṇāyām |
ब्रुवाणयोः
bruvāṇayoḥ |
ब्रुवाणासु
bruvāṇāsu |