Singular | Dual | Plural | |
Nominativo |
भपः
bhapaḥ |
भपौ
bhapau |
भपाः
bhapāḥ |
Vocativo |
भप
bhapa |
भपौ
bhapau |
भपाः
bhapāḥ |
Acusativo |
भपम्
bhapam |
भपौ
bhapau |
भपान्
bhapān |
Instrumental |
भपेन
bhapena |
भपाभ्याम्
bhapābhyām |
भपैः
bhapaiḥ |
Dativo |
भपाय
bhapāya |
भपाभ्याम्
bhapābhyām |
भपेभ्यः
bhapebhyaḥ |
Ablativo |
भपात्
bhapāt |
भपाभ्याम्
bhapābhyām |
भपेभ्यः
bhapebhyaḥ |
Genitivo |
भपस्य
bhapasya |
भपयोः
bhapayoḥ |
भपानाम्
bhapānām |
Locativo |
भपे
bhape |
भपयोः
bhapayoḥ |
भपेषु
bhapeṣu |