| Singular | Dual | Plural | |
| Nominativo |
भपः
bhapaḥ |
भपौ
bhapau |
भपाः
bhapāḥ |
| Vocativo |
भप
bhapa |
भपौ
bhapau |
भपाः
bhapāḥ |
| Acusativo |
भपम्
bhapam |
भपौ
bhapau |
भपान्
bhapān |
| Instrumental |
भपेन
bhapena |
भपाभ्याम्
bhapābhyām |
भपैः
bhapaiḥ |
| Dativo |
भपाय
bhapāya |
भपाभ्याम्
bhapābhyām |
भपेभ्यः
bhapebhyaḥ |
| Ablativo |
भपात्
bhapāt |
भपाभ्याम्
bhapābhyām |
भपेभ्यः
bhapebhyaḥ |
| Genitivo |
भपस्य
bhapasya |
भपयोः
bhapayoḥ |
भपानाम्
bhapānām |
| Locativo |
भपे
bhape |
भपयोः
bhapayoḥ |
भपेषु
bhapeṣu |