| Singular | Dual | Plural | |
| Nominativo |
भक्षणम्
bhakṣaṇam |
भक्षणे
bhakṣaṇe |
भक्षणानि
bhakṣaṇāni |
| Vocativo |
भक्षण
bhakṣaṇa |
भक्षणे
bhakṣaṇe |
भक्षणानि
bhakṣaṇāni |
| Acusativo |
भक्षणम्
bhakṣaṇam |
भक्षणे
bhakṣaṇe |
भक्षणानि
bhakṣaṇāni |
| Instrumental |
भक्षणेन
bhakṣaṇena |
भक्षणाभ्याम्
bhakṣaṇābhyām |
भक्षणैः
bhakṣaṇaiḥ |
| Dativo |
भक्षणाय
bhakṣaṇāya |
भक्षणाभ्याम्
bhakṣaṇābhyām |
भक्षणेभ्यः
bhakṣaṇebhyaḥ |
| Ablativo |
भक्षणात्
bhakṣaṇāt |
भक्षणाभ्याम्
bhakṣaṇābhyām |
भक्षणेभ्यः
bhakṣaṇebhyaḥ |
| Genitivo |
भक्षणस्य
bhakṣaṇasya |
भक्षणयोः
bhakṣaṇayoḥ |
भक्षणानाम्
bhakṣaṇānām |
| Locativo |
भक्षणे
bhakṣaṇe |
भक्षणयोः
bhakṣaṇayoḥ |
भक्षणेषु
bhakṣaṇeṣu |