| Singular | Dual | Plural |
Nominativo |
भक्षयितव्यम्
bhakṣayitavyam
|
भक्षयितव्ये
bhakṣayitavye
|
भक्षयितव्यानि
bhakṣayitavyāni
|
Vocativo |
भक्षयितव्य
bhakṣayitavya
|
भक्षयितव्ये
bhakṣayitavye
|
भक्षयितव्यानि
bhakṣayitavyāni
|
Acusativo |
भक्षयितव्यम्
bhakṣayitavyam
|
भक्षयितव्ये
bhakṣayitavye
|
भक्षयितव्यानि
bhakṣayitavyāni
|
Instrumental |
भक्षयितव्येन
bhakṣayitavyena
|
भक्षयितव्याभ्याम्
bhakṣayitavyābhyām
|
भक्षयितव्यैः
bhakṣayitavyaiḥ
|
Dativo |
भक्षयितव्याय
bhakṣayitavyāya
|
भक्षयितव्याभ्याम्
bhakṣayitavyābhyām
|
भक्षयितव्येभ्यः
bhakṣayitavyebhyaḥ
|
Ablativo |
भक्षयितव्यात्
bhakṣayitavyāt
|
भक्षयितव्याभ्याम्
bhakṣayitavyābhyām
|
भक्षयितव्येभ्यः
bhakṣayitavyebhyaḥ
|
Genitivo |
भक्षयितव्यस्य
bhakṣayitavyasya
|
भक्षयितव्ययोः
bhakṣayitavyayoḥ
|
भक्षयितव्यानाम्
bhakṣayitavyānām
|
Locativo |
भक्षयितव्ये
bhakṣayitavye
|
भक्षयितव्ययोः
bhakṣayitavyayoḥ
|
भक्षयितव्येषु
bhakṣayitavyeṣu
|