Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भक्षयितव्य bhakṣayitavya, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्षयितव्यम् bhakṣayitavyam
भक्षयितव्ये bhakṣayitavye
भक्षयितव्यानि bhakṣayitavyāni
Vocativo भक्षयितव्य bhakṣayitavya
भक्षयितव्ये bhakṣayitavye
भक्षयितव्यानि bhakṣayitavyāni
Acusativo भक्षयितव्यम् bhakṣayitavyam
भक्षयितव्ये bhakṣayitavye
भक्षयितव्यानि bhakṣayitavyāni
Instrumental भक्षयितव्येन bhakṣayitavyena
भक्षयितव्याभ्याम् bhakṣayitavyābhyām
भक्षयितव्यैः bhakṣayitavyaiḥ
Dativo भक्षयितव्याय bhakṣayitavyāya
भक्षयितव्याभ्याम् bhakṣayitavyābhyām
भक्षयितव्येभ्यः bhakṣayitavyebhyaḥ
Ablativo भक्षयितव्यात् bhakṣayitavyāt
भक्षयितव्याभ्याम् bhakṣayitavyābhyām
भक्षयितव्येभ्यः bhakṣayitavyebhyaḥ
Genitivo भक्षयितव्यस्य bhakṣayitavyasya
भक्षयितव्ययोः bhakṣayitavyayoḥ
भक्षयितव्यानाम् bhakṣayitavyānām
Locativo भक्षयितव्ये bhakṣayitavye
भक्षयितव्ययोः bhakṣayitavyayoḥ
भक्षयितव्येषु bhakṣayitavyeṣu